Declension table of ?upekṣya

Deva

NeuterSingularDualPlural
Nominativeupekṣyam upekṣye upekṣyāṇi
Vocativeupekṣya upekṣye upekṣyāṇi
Accusativeupekṣyam upekṣye upekṣyāṇi
Instrumentalupekṣyeṇa upekṣyābhyām upekṣyaiḥ
Dativeupekṣyāya upekṣyābhyām upekṣyebhyaḥ
Ablativeupekṣyāt upekṣyābhyām upekṣyebhyaḥ
Genitiveupekṣyasya upekṣyayoḥ upekṣyāṇām
Locativeupekṣye upekṣyayoḥ upekṣyeṣu

Compound upekṣya -

Adverb -upekṣyam -upekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria