Declension table of ?upekṣya

Deva

MasculineSingularDualPlural
Nominativeupekṣyaḥ upekṣyau upekṣyāḥ
Vocativeupekṣya upekṣyau upekṣyāḥ
Accusativeupekṣyam upekṣyau upekṣyān
Instrumentalupekṣyeṇa upekṣyābhyām upekṣyaiḥ upekṣyebhiḥ
Dativeupekṣyāya upekṣyābhyām upekṣyebhyaḥ
Ablativeupekṣyāt upekṣyābhyām upekṣyebhyaḥ
Genitiveupekṣyasya upekṣyayoḥ upekṣyāṇām
Locativeupekṣye upekṣyayoḥ upekṣyeṣu

Compound upekṣya -

Adverb -upekṣyam -upekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria