Declension table of ?upekṣitavyā

Deva

FeminineSingularDualPlural
Nominativeupekṣitavyā upekṣitavye upekṣitavyāḥ
Vocativeupekṣitavye upekṣitavye upekṣitavyāḥ
Accusativeupekṣitavyām upekṣitavye upekṣitavyāḥ
Instrumentalupekṣitavyayā upekṣitavyābhyām upekṣitavyābhiḥ
Dativeupekṣitavyāyai upekṣitavyābhyām upekṣitavyābhyaḥ
Ablativeupekṣitavyāyāḥ upekṣitavyābhyām upekṣitavyābhyaḥ
Genitiveupekṣitavyāyāḥ upekṣitavyayoḥ upekṣitavyānām
Locativeupekṣitavyāyām upekṣitavyayoḥ upekṣitavyāsu

Adverb -upekṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria