Declension table of ?upekṣitā

Deva

FeminineSingularDualPlural
Nominativeupekṣitā upekṣite upekṣitāḥ
Vocativeupekṣite upekṣite upekṣitāḥ
Accusativeupekṣitām upekṣite upekṣitāḥ
Instrumentalupekṣitayā upekṣitābhyām upekṣitābhiḥ
Dativeupekṣitāyai upekṣitābhyām upekṣitābhyaḥ
Ablativeupekṣitāyāḥ upekṣitābhyām upekṣitābhyaḥ
Genitiveupekṣitāyāḥ upekṣitayoḥ upekṣitānām
Locativeupekṣitāyām upekṣitayoḥ upekṣitāsu

Adverb -upekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria