Declension table of ?upekṣita

Deva

MasculineSingularDualPlural
Nominativeupekṣitaḥ upekṣitau upekṣitāḥ
Vocativeupekṣita upekṣitau upekṣitāḥ
Accusativeupekṣitam upekṣitau upekṣitān
Instrumentalupekṣitena upekṣitābhyām upekṣitaiḥ upekṣitebhiḥ
Dativeupekṣitāya upekṣitābhyām upekṣitebhyaḥ
Ablativeupekṣitāt upekṣitābhyām upekṣitebhyaḥ
Genitiveupekṣitasya upekṣitayoḥ upekṣitānām
Locativeupekṣite upekṣitayoḥ upekṣiteṣu

Compound upekṣita -

Adverb -upekṣitam -upekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria