Declension table of ?upekṣakā

Deva

FeminineSingularDualPlural
Nominativeupekṣakā upekṣake upekṣakāḥ
Vocativeupekṣake upekṣake upekṣakāḥ
Accusativeupekṣakām upekṣake upekṣakāḥ
Instrumentalupekṣakayā upekṣakābhyām upekṣakābhiḥ
Dativeupekṣakāyai upekṣakābhyām upekṣakābhyaḥ
Ablativeupekṣakāyāḥ upekṣakābhyām upekṣakābhyaḥ
Genitiveupekṣakāyāḥ upekṣakayoḥ upekṣakāṇām
Locativeupekṣakāyām upekṣakayoḥ upekṣakāsu

Adverb -upekṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria