Declension table of ?upekṣaka

Deva

NeuterSingularDualPlural
Nominativeupekṣakam upekṣake upekṣakāṇi
Vocativeupekṣaka upekṣake upekṣakāṇi
Accusativeupekṣakam upekṣake upekṣakāṇi
Instrumentalupekṣakeṇa upekṣakābhyām upekṣakaiḥ
Dativeupekṣakāya upekṣakābhyām upekṣakebhyaḥ
Ablativeupekṣakāt upekṣakābhyām upekṣakebhyaḥ
Genitiveupekṣakasya upekṣakayoḥ upekṣakāṇām
Locativeupekṣake upekṣakayoḥ upekṣakeṣu

Compound upekṣaka -

Adverb -upekṣakam -upekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria