Declension table of ?upekṣaka

Deva

MasculineSingularDualPlural
Nominativeupekṣakaḥ upekṣakau upekṣakāḥ
Vocativeupekṣaka upekṣakau upekṣakāḥ
Accusativeupekṣakam upekṣakau upekṣakān
Instrumentalupekṣakeṇa upekṣakābhyām upekṣakaiḥ upekṣakebhiḥ
Dativeupekṣakāya upekṣakābhyām upekṣakebhyaḥ
Ablativeupekṣakāt upekṣakābhyām upekṣakebhyaḥ
Genitiveupekṣakasya upekṣakayoḥ upekṣakāṇām
Locativeupekṣake upekṣakayoḥ upekṣakeṣu

Compound upekṣaka -

Adverb -upekṣakam -upekṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria