Declension table of ?upekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeupekṣaṇīyam upekṣaṇīye upekṣaṇīyāni
Vocativeupekṣaṇīya upekṣaṇīye upekṣaṇīyāni
Accusativeupekṣaṇīyam upekṣaṇīye upekṣaṇīyāni
Instrumentalupekṣaṇīyena upekṣaṇīyābhyām upekṣaṇīyaiḥ
Dativeupekṣaṇīyāya upekṣaṇīyābhyām upekṣaṇīyebhyaḥ
Ablativeupekṣaṇīyāt upekṣaṇīyābhyām upekṣaṇīyebhyaḥ
Genitiveupekṣaṇīyasya upekṣaṇīyayoḥ upekṣaṇīyānām
Locativeupekṣaṇīye upekṣaṇīyayoḥ upekṣaṇīyeṣu

Compound upekṣaṇīya -

Adverb -upekṣaṇīyam -upekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria