Declension table of ?upekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeupekṣaṇīyaḥ upekṣaṇīyau upekṣaṇīyāḥ
Vocativeupekṣaṇīya upekṣaṇīyau upekṣaṇīyāḥ
Accusativeupekṣaṇīyam upekṣaṇīyau upekṣaṇīyān
Instrumentalupekṣaṇīyena upekṣaṇīyābhyām upekṣaṇīyaiḥ upekṣaṇīyebhiḥ
Dativeupekṣaṇīyāya upekṣaṇīyābhyām upekṣaṇīyebhyaḥ
Ablativeupekṣaṇīyāt upekṣaṇīyābhyām upekṣaṇīyebhyaḥ
Genitiveupekṣaṇīyasya upekṣaṇīyayoḥ upekṣaṇīyānām
Locativeupekṣaṇīye upekṣaṇīyayoḥ upekṣaṇīyeṣu

Compound upekṣaṇīya -

Adverb -upekṣaṇīyam -upekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria