Declension table of ?upeṣat

Deva

MasculineSingularDualPlural
Nominativeupeṣan upeṣantau upeṣantaḥ
Vocativeupeṣan upeṣantau upeṣantaḥ
Accusativeupeṣantam upeṣantau upeṣataḥ
Instrumentalupeṣatā upeṣadbhyām upeṣadbhiḥ
Dativeupeṣate upeṣadbhyām upeṣadbhyaḥ
Ablativeupeṣataḥ upeṣadbhyām upeṣadbhyaḥ
Genitiveupeṣataḥ upeṣatoḥ upeṣatām
Locativeupeṣati upeṣatoḥ upeṣatsu

Compound upeṣat -

Adverb -upeṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria