Declension table of upaśuṣkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśuṣkam | upaśuṣke | upaśuṣkāṇi |
Vocative | upaśuṣka | upaśuṣke | upaśuṣkāṇi |
Accusative | upaśuṣkam | upaśuṣke | upaśuṣkāṇi |
Instrumental | upaśuṣkeṇa | upaśuṣkābhyām | upaśuṣkaiḥ |
Dative | upaśuṣkāya | upaśuṣkābhyām | upaśuṣkebhyaḥ |
Ablative | upaśuṣkāt | upaśuṣkābhyām | upaśuṣkebhyaḥ |
Genitive | upaśuṣkasya | upaśuṣkayoḥ | upaśuṣkāṇām |
Locative | upaśuṣke | upaśuṣkayoḥ | upaśuṣkeṣu |