Declension table of upaśruti

Deva

MasculineSingularDualPlural
Nominativeupaśrutiḥ upaśrutī upaśrutayaḥ
Vocativeupaśrute upaśrutī upaśrutayaḥ
Accusativeupaśrutim upaśrutī upaśrutīn
Instrumentalupaśrutinā upaśrutibhyām upaśrutibhiḥ
Dativeupaśrutaye upaśrutibhyām upaśrutibhyaḥ
Ablativeupaśruteḥ upaśrutibhyām upaśrutibhyaḥ
Genitiveupaśruteḥ upaśrutyoḥ upaśrutīnām
Locativeupaśrutau upaśrutyoḥ upaśrutiṣu

Compound upaśruti -

Adverb -upaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria