Declension table of upaśruti

Deva

FeminineSingularDualPlural
Nominativeupaśrutiḥ upaśrutī upaśrutayaḥ
Vocativeupaśrute upaśrutī upaśrutayaḥ
Accusativeupaśrutim upaśrutī upaśrutīḥ
Instrumentalupaśrutyā upaśrutibhyām upaśrutibhiḥ
Dativeupaśrutyai upaśrutaye upaśrutibhyām upaśrutibhyaḥ
Ablativeupaśrutyāḥ upaśruteḥ upaśrutibhyām upaśrutibhyaḥ
Genitiveupaśrutyāḥ upaśruteḥ upaśrutyoḥ upaśrutīnām
Locativeupaśrutyām upaśrutau upaśrutyoḥ upaśrutiṣu

Compound upaśruti -

Adverb -upaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria