Declension table of upaśruta

Deva

NeuterSingularDualPlural
Nominativeupaśrutam upaśrute upaśrutāni
Vocativeupaśruta upaśrute upaśrutāni
Accusativeupaśrutam upaśrute upaśrutāni
Instrumentalupaśrutena upaśrutābhyām upaśrutaiḥ
Dativeupaśrutāya upaśrutābhyām upaśrutebhyaḥ
Ablativeupaśrutāt upaśrutābhyām upaśrutebhyaḥ
Genitiveupaśrutasya upaśrutayoḥ upaśrutānām
Locativeupaśrute upaśrutayoḥ upaśruteṣu

Compound upaśruta -

Adverb -upaśrutam -upaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria