Declension table of ?upaśrotṛ

Deva

MasculineSingularDualPlural
Nominativeupaśrotā upaśrotārau upaśrotāraḥ
Vocativeupaśrotaḥ upaśrotārau upaśrotāraḥ
Accusativeupaśrotāram upaśrotārau upaśrotṝn
Instrumentalupaśrotrā upaśrotṛbhyām upaśrotṛbhiḥ
Dativeupaśrotre upaśrotṛbhyām upaśrotṛbhyaḥ
Ablativeupaśrotuḥ upaśrotṛbhyām upaśrotṛbhyaḥ
Genitiveupaśrotuḥ upaśrotroḥ upaśrotṝṇām
Locativeupaśrotari upaśrotroḥ upaśrotṛṣu

Compound upaśrotṛ -

Adverb -upaśrotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria