Declension table of upaśritāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśritā | upaśrite | upaśritāḥ |
Vocative | upaśrite | upaśrite | upaśritāḥ |
Accusative | upaśritām | upaśrite | upaśritāḥ |
Instrumental | upaśritayā | upaśritābhyām | upaśritābhiḥ |
Dative | upaśritāyai | upaśritābhyām | upaśritābhyaḥ |
Ablative | upaśritāyāḥ | upaśritābhyām | upaśritābhyaḥ |
Genitive | upaśritāyāḥ | upaśritayoḥ | upaśritānām |
Locative | upaśritāyām | upaśritayoḥ | upaśritāsu |