Declension table of upaśritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśritam | upaśrite | upaśritāni |
Vocative | upaśrita | upaśrite | upaśritāni |
Accusative | upaśritam | upaśrite | upaśritāni |
Instrumental | upaśritena | upaśritābhyām | upaśritaiḥ |
Dative | upaśritāya | upaśritābhyām | upaśritebhyaḥ |
Ablative | upaśritāt | upaśritābhyām | upaśritebhyaḥ |
Genitive | upaśritasya | upaśritayoḥ | upaśritānām |
Locative | upaśrite | upaśritayoḥ | upaśriteṣu |