Declension table of ?upaśrita

Deva

MasculineSingularDualPlural
Nominativeupaśritaḥ upaśritau upaśritāḥ
Vocativeupaśrita upaśritau upaśritāḥ
Accusativeupaśritam upaśritau upaśritān
Instrumentalupaśritena upaśritābhyām upaśritaiḥ upaśritebhiḥ
Dativeupaśritāya upaśritābhyām upaśritebhyaḥ
Ablativeupaśritāt upaśritābhyām upaśritebhyaḥ
Genitiveupaśritasya upaśritayoḥ upaśritānām
Locativeupaśrite upaśritayoḥ upaśriteṣu

Compound upaśrita -

Adverb -upaśritam -upaśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria