Declension table of upaśobhita

Deva

NeuterSingularDualPlural
Nominativeupaśobhitam upaśobhite upaśobhitāni
Vocativeupaśobhita upaśobhite upaśobhitāni
Accusativeupaśobhitam upaśobhite upaśobhitāni
Instrumentalupaśobhitena upaśobhitābhyām upaśobhitaiḥ
Dativeupaśobhitāya upaśobhitābhyām upaśobhitebhyaḥ
Ablativeupaśobhitāt upaśobhitābhyām upaśobhitebhyaḥ
Genitiveupaśobhitasya upaśobhitayoḥ upaśobhitānām
Locativeupaśobhite upaśobhitayoḥ upaśobhiteṣu

Compound upaśobhita -

Adverb -upaśobhitam -upaśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria