Declension table of upaśobhita

Deva

MasculineSingularDualPlural
Nominativeupaśobhitaḥ upaśobhitau upaśobhitāḥ
Vocativeupaśobhita upaśobhitau upaśobhitāḥ
Accusativeupaśobhitam upaśobhitau upaśobhitān
Instrumentalupaśobhitena upaśobhitābhyām upaśobhitaiḥ upaśobhitebhiḥ
Dativeupaśobhitāya upaśobhitābhyām upaśobhitebhyaḥ
Ablativeupaśobhitāt upaśobhitābhyām upaśobhitebhyaḥ
Genitiveupaśobhitasya upaśobhitayoḥ upaśobhitānām
Locativeupaśobhite upaśobhitayoḥ upaśobhiteṣu

Compound upaśobhita -

Adverb -upaśobhitam -upaśobhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria