Declension table of upaśobhinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśobhī | upaśobhinau | upaśobhinaḥ |
Vocative | upaśobhin | upaśobhinau | upaśobhinaḥ |
Accusative | upaśobhinam | upaśobhinau | upaśobhinaḥ |
Instrumental | upaśobhinā | upaśobhibhyām | upaśobhibhiḥ |
Dative | upaśobhine | upaśobhibhyām | upaśobhibhyaḥ |
Ablative | upaśobhinaḥ | upaśobhibhyām | upaśobhibhyaḥ |
Genitive | upaśobhinaḥ | upaśobhinoḥ | upaśobhinām |
Locative | upaśobhini | upaśobhinoḥ | upaśobhiṣu |