Declension table of ?upaśobhikā

Deva

FeminineSingularDualPlural
Nominativeupaśobhikā upaśobhike upaśobhikāḥ
Vocativeupaśobhike upaśobhike upaśobhikāḥ
Accusativeupaśobhikām upaśobhike upaśobhikāḥ
Instrumentalupaśobhikayā upaśobhikābhyām upaśobhikābhiḥ
Dativeupaśobhikāyai upaśobhikābhyām upaśobhikābhyaḥ
Ablativeupaśobhikāyāḥ upaśobhikābhyām upaśobhikābhyaḥ
Genitiveupaśobhikāyāḥ upaśobhikayoḥ upaśobhikānām
Locativeupaśobhikāyām upaśobhikayoḥ upaśobhikāsu

Adverb -upaśobhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria