Declension table of upaśobhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśobhanam | upaśobhane | upaśobhanāni |
Vocative | upaśobhana | upaśobhane | upaśobhanāni |
Accusative | upaśobhanam | upaśobhane | upaśobhanāni |
Instrumental | upaśobhanena | upaśobhanābhyām | upaśobhanaiḥ |
Dative | upaśobhanāya | upaśobhanābhyām | upaśobhanebhyaḥ |
Ablative | upaśobhanāt | upaśobhanābhyām | upaśobhanebhyaḥ |
Genitive | upaśobhanasya | upaśobhanayoḥ | upaśobhanānām |
Locative | upaśobhane | upaśobhanayoḥ | upaśobhaneṣu |