Declension table of ?upaśoṣitā

Deva

FeminineSingularDualPlural
Nominativeupaśoṣitā upaśoṣite upaśoṣitāḥ
Vocativeupaśoṣite upaśoṣite upaśoṣitāḥ
Accusativeupaśoṣitām upaśoṣite upaśoṣitāḥ
Instrumentalupaśoṣitayā upaśoṣitābhyām upaśoṣitābhiḥ
Dativeupaśoṣitāyai upaśoṣitābhyām upaśoṣitābhyaḥ
Ablativeupaśoṣitāyāḥ upaśoṣitābhyām upaśoṣitābhyaḥ
Genitiveupaśoṣitāyāḥ upaśoṣitayoḥ upaśoṣitānām
Locativeupaśoṣitāyām upaśoṣitayoḥ upaśoṣitāsu

Adverb -upaśoṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria