Declension table of ?upaśoṣita

Deva

NeuterSingularDualPlural
Nominativeupaśoṣitam upaśoṣite upaśoṣitāni
Vocativeupaśoṣita upaśoṣite upaśoṣitāni
Accusativeupaśoṣitam upaśoṣite upaśoṣitāni
Instrumentalupaśoṣitena upaśoṣitābhyām upaśoṣitaiḥ
Dativeupaśoṣitāya upaśoṣitābhyām upaśoṣitebhyaḥ
Ablativeupaśoṣitāt upaśoṣitābhyām upaśoṣitebhyaḥ
Genitiveupaśoṣitasya upaśoṣitayoḥ upaśoṣitānām
Locativeupaśoṣite upaśoṣitayoḥ upaśoṣiteṣu

Compound upaśoṣita -

Adverb -upaśoṣitam -upaśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria