Declension table of upaśoṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśoṣitam | upaśoṣite | upaśoṣitāni |
Vocative | upaśoṣita | upaśoṣite | upaśoṣitāni |
Accusative | upaśoṣitam | upaśoṣite | upaśoṣitāni |
Instrumental | upaśoṣitena | upaśoṣitābhyām | upaśoṣitaiḥ |
Dative | upaśoṣitāya | upaśoṣitābhyām | upaśoṣitebhyaḥ |
Ablative | upaśoṣitāt | upaśoṣitābhyām | upaśoṣitebhyaḥ |
Genitive | upaśoṣitasya | upaśoṣitayoḥ | upaśoṣitānām |
Locative | upaśoṣite | upaśoṣitayoḥ | upaśoṣiteṣu |