Declension table of ?upaśoṣita

Deva

MasculineSingularDualPlural
Nominativeupaśoṣitaḥ upaśoṣitau upaśoṣitāḥ
Vocativeupaśoṣita upaśoṣitau upaśoṣitāḥ
Accusativeupaśoṣitam upaśoṣitau upaśoṣitān
Instrumentalupaśoṣitena upaśoṣitābhyām upaśoṣitaiḥ upaśoṣitebhiḥ
Dativeupaśoṣitāya upaśoṣitābhyām upaśoṣitebhyaḥ
Ablativeupaśoṣitāt upaśoṣitābhyām upaśoṣitebhyaḥ
Genitiveupaśoṣitasya upaśoṣitayoḥ upaśoṣitānām
Locativeupaśoṣite upaśoṣitayoḥ upaśoṣiteṣu

Compound upaśoṣita -

Adverb -upaśoṣitam -upaśoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria