Declension table of upaśoṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśoṣitaḥ | upaśoṣitau | upaśoṣitāḥ |
Vocative | upaśoṣita | upaśoṣitau | upaśoṣitāḥ |
Accusative | upaśoṣitam | upaśoṣitau | upaśoṣitān |
Instrumental | upaśoṣitena | upaśoṣitābhyām | upaśoṣitaiḥ |
Dative | upaśoṣitāya | upaśoṣitābhyām | upaśoṣitebhyaḥ |
Ablative | upaśoṣitāt | upaśoṣitābhyām | upaśoṣitebhyaḥ |
Genitive | upaśoṣitasya | upaśoṣitayoḥ | upaśoṣitānām |
Locative | upaśoṣite | upaśoṣitayoḥ | upaśoṣiteṣu |