Declension table of ?upaśoṣaṇā

Deva

FeminineSingularDualPlural
Nominativeupaśoṣaṇā upaśoṣaṇe upaśoṣaṇāḥ
Vocativeupaśoṣaṇe upaśoṣaṇe upaśoṣaṇāḥ
Accusativeupaśoṣaṇām upaśoṣaṇe upaśoṣaṇāḥ
Instrumentalupaśoṣaṇayā upaśoṣaṇābhyām upaśoṣaṇābhiḥ
Dativeupaśoṣaṇāyai upaśoṣaṇābhyām upaśoṣaṇābhyaḥ
Ablativeupaśoṣaṇāyāḥ upaśoṣaṇābhyām upaśoṣaṇābhyaḥ
Genitiveupaśoṣaṇāyāḥ upaśoṣaṇayoḥ upaśoṣaṇānām
Locativeupaśoṣaṇāyām upaśoṣaṇayoḥ upaśoṣaṇāsu

Adverb -upaśoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria