Declension table of upaśoṣaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśoṣaṇā | upaśoṣaṇe | upaśoṣaṇāḥ |
Vocative | upaśoṣaṇe | upaśoṣaṇe | upaśoṣaṇāḥ |
Accusative | upaśoṣaṇām | upaśoṣaṇe | upaśoṣaṇāḥ |
Instrumental | upaśoṣaṇayā | upaśoṣaṇābhyām | upaśoṣaṇābhiḥ |
Dative | upaśoṣaṇāyai | upaśoṣaṇābhyām | upaśoṣaṇābhyaḥ |
Ablative | upaśoṣaṇāyāḥ | upaśoṣaṇābhyām | upaśoṣaṇābhyaḥ |
Genitive | upaśoṣaṇāyāḥ | upaśoṣaṇayoḥ | upaśoṣaṇānām |
Locative | upaśoṣaṇāyām | upaśoṣaṇayoḥ | upaśoṣaṇāsu |