Declension table of ?upaśoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeupaśoṣaṇam upaśoṣaṇe upaśoṣaṇāni
Vocativeupaśoṣaṇa upaśoṣaṇe upaśoṣaṇāni
Accusativeupaśoṣaṇam upaśoṣaṇe upaśoṣaṇāni
Instrumentalupaśoṣaṇena upaśoṣaṇābhyām upaśoṣaṇaiḥ
Dativeupaśoṣaṇāya upaśoṣaṇābhyām upaśoṣaṇebhyaḥ
Ablativeupaśoṣaṇāt upaśoṣaṇābhyām upaśoṣaṇebhyaḥ
Genitiveupaśoṣaṇasya upaśoṣaṇayoḥ upaśoṣaṇānām
Locativeupaśoṣaṇe upaśoṣaṇayoḥ upaśoṣaṇeṣu

Compound upaśoṣaṇa -

Adverb -upaśoṣaṇam -upaśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria