Declension table of upaśoṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśoṣaṇaḥ | upaśoṣaṇau | upaśoṣaṇāḥ |
Vocative | upaśoṣaṇa | upaśoṣaṇau | upaśoṣaṇāḥ |
Accusative | upaśoṣaṇam | upaśoṣaṇau | upaśoṣaṇān |
Instrumental | upaśoṣaṇena | upaśoṣaṇābhyām | upaśoṣaṇaiḥ |
Dative | upaśoṣaṇāya | upaśoṣaṇābhyām | upaśoṣaṇebhyaḥ |
Ablative | upaśoṣaṇāt | upaśoṣaṇābhyām | upaśoṣaṇebhyaḥ |
Genitive | upaśoṣaṇasya | upaśoṣaṇayoḥ | upaśoṣaṇānām |
Locative | upaśoṣaṇe | upaśoṣaṇayoḥ | upaśoṣaṇeṣu |