Declension table of ?upaśoṣaṇa

Deva

MasculineSingularDualPlural
Nominativeupaśoṣaṇaḥ upaśoṣaṇau upaśoṣaṇāḥ
Vocativeupaśoṣaṇa upaśoṣaṇau upaśoṣaṇāḥ
Accusativeupaśoṣaṇam upaśoṣaṇau upaśoṣaṇān
Instrumentalupaśoṣaṇena upaśoṣaṇābhyām upaśoṣaṇaiḥ upaśoṣaṇebhiḥ
Dativeupaśoṣaṇāya upaśoṣaṇābhyām upaśoṣaṇebhyaḥ
Ablativeupaśoṣaṇāt upaśoṣaṇābhyām upaśoṣaṇebhyaḥ
Genitiveupaśoṣaṇasya upaśoṣaṇayoḥ upaśoṣaṇānām
Locativeupaśoṣaṇe upaśoṣaṇayoḥ upaśoṣaṇeṣu

Compound upaśoṣaṇa -

Adverb -upaśoṣaṇam -upaśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria