Declension table of ?upaśoṣa

Deva

NeuterSingularDualPlural
Nominativeupaśoṣam upaśoṣe upaśoṣāṇi
Vocativeupaśoṣa upaśoṣe upaśoṣāṇi
Accusativeupaśoṣam upaśoṣe upaśoṣāṇi
Instrumentalupaśoṣeṇa upaśoṣābhyām upaśoṣaiḥ
Dativeupaśoṣāya upaśoṣābhyām upaśoṣebhyaḥ
Ablativeupaśoṣāt upaśoṣābhyām upaśoṣebhyaḥ
Genitiveupaśoṣasya upaśoṣayoḥ upaśoṣāṇām
Locativeupaśoṣe upaśoṣayoḥ upaśoṣeṣu

Compound upaśoṣa -

Adverb -upaśoṣam -upaśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria