Declension table of ?upaśoṣa

Deva

MasculineSingularDualPlural
Nominativeupaśoṣaḥ upaśoṣau upaśoṣāḥ
Vocativeupaśoṣa upaśoṣau upaśoṣāḥ
Accusativeupaśoṣam upaśoṣau upaśoṣān
Instrumentalupaśoṣeṇa upaśoṣābhyām upaśoṣaiḥ upaśoṣebhiḥ
Dativeupaśoṣāya upaśoṣābhyām upaśoṣebhyaḥ
Ablativeupaśoṣāt upaśoṣābhyām upaśoṣebhyaḥ
Genitiveupaśoṣasya upaśoṣayoḥ upaśoṣāṇām
Locativeupaśoṣe upaśoṣayoḥ upaśoṣeṣu

Compound upaśoṣa -

Adverb -upaśoṣam -upaśoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria