Declension table of ?upaśliṣṭa

Deva

NeuterSingularDualPlural
Nominativeupaśliṣṭam upaśliṣṭe upaśliṣṭāni
Vocativeupaśliṣṭa upaśliṣṭe upaśliṣṭāni
Accusativeupaśliṣṭam upaśliṣṭe upaśliṣṭāni
Instrumentalupaśliṣṭena upaśliṣṭābhyām upaśliṣṭaiḥ
Dativeupaśliṣṭāya upaśliṣṭābhyām upaśliṣṭebhyaḥ
Ablativeupaśliṣṭāt upaśliṣṭābhyām upaśliṣṭebhyaḥ
Genitiveupaśliṣṭasya upaśliṣṭayoḥ upaśliṣṭānām
Locativeupaśliṣṭe upaśliṣṭayoḥ upaśliṣṭeṣu

Compound upaśliṣṭa -

Adverb -upaśliṣṭam -upaśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria