Declension table of upaśliṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśliṣṭam | upaśliṣṭe | upaśliṣṭāni |
Vocative | upaśliṣṭa | upaśliṣṭe | upaśliṣṭāni |
Accusative | upaśliṣṭam | upaśliṣṭe | upaśliṣṭāni |
Instrumental | upaśliṣṭena | upaśliṣṭābhyām | upaśliṣṭaiḥ |
Dative | upaśliṣṭāya | upaśliṣṭābhyām | upaśliṣṭebhyaḥ |
Ablative | upaśliṣṭāt | upaśliṣṭābhyām | upaśliṣṭebhyaḥ |
Genitive | upaśliṣṭasya | upaśliṣṭayoḥ | upaśliṣṭānām |
Locative | upaśliṣṭe | upaśliṣṭayoḥ | upaśliṣṭeṣu |