Declension table of ?upaśliṣṭa

Deva

MasculineSingularDualPlural
Nominativeupaśliṣṭaḥ upaśliṣṭau upaśliṣṭāḥ
Vocativeupaśliṣṭa upaśliṣṭau upaśliṣṭāḥ
Accusativeupaśliṣṭam upaśliṣṭau upaśliṣṭān
Instrumentalupaśliṣṭena upaśliṣṭābhyām upaśliṣṭaiḥ upaśliṣṭebhiḥ
Dativeupaśliṣṭāya upaśliṣṭābhyām upaśliṣṭebhyaḥ
Ablativeupaśliṣṭāt upaśliṣṭābhyām upaśliṣṭebhyaḥ
Genitiveupaśliṣṭasya upaśliṣṭayoḥ upaśliṣṭānām
Locativeupaśliṣṭe upaśliṣṭayoḥ upaśliṣṭeṣu

Compound upaśliṣṭa -

Adverb -upaśliṣṭam -upaśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria