Declension table of upaśleṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśleṣaṇam | upaśleṣaṇe | upaśleṣaṇāni |
Vocative | upaśleṣaṇa | upaśleṣaṇe | upaśleṣaṇāni |
Accusative | upaśleṣaṇam | upaśleṣaṇe | upaśleṣaṇāni |
Instrumental | upaśleṣaṇena | upaśleṣaṇābhyām | upaśleṣaṇaiḥ |
Dative | upaśleṣaṇāya | upaśleṣaṇābhyām | upaśleṣaṇebhyaḥ |
Ablative | upaśleṣaṇāt | upaśleṣaṇābhyām | upaśleṣaṇebhyaḥ |
Genitive | upaśleṣaṇasya | upaśleṣaṇayoḥ | upaśleṣaṇānām |
Locative | upaśleṣaṇe | upaśleṣaṇayoḥ | upaśleṣaṇeṣu |