Declension table of upaśikṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśikṣitam | upaśikṣite | upaśikṣitāni |
Vocative | upaśikṣita | upaśikṣite | upaśikṣitāni |
Accusative | upaśikṣitam | upaśikṣite | upaśikṣitāni |
Instrumental | upaśikṣitena | upaśikṣitābhyām | upaśikṣitaiḥ |
Dative | upaśikṣitāya | upaśikṣitābhyām | upaśikṣitebhyaḥ |
Ablative | upaśikṣitāt | upaśikṣitābhyām | upaśikṣitebhyaḥ |
Genitive | upaśikṣitasya | upaśikṣitayoḥ | upaśikṣitānām |
Locative | upaśikṣite | upaśikṣitayoḥ | upaśikṣiteṣu |