Declension table of upaśikṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśikṣitaḥ | upaśikṣitau | upaśikṣitāḥ |
Vocative | upaśikṣita | upaśikṣitau | upaśikṣitāḥ |
Accusative | upaśikṣitam | upaśikṣitau | upaśikṣitān |
Instrumental | upaśikṣitena | upaśikṣitābhyām | upaśikṣitaiḥ |
Dative | upaśikṣitāya | upaśikṣitābhyām | upaśikṣitebhyaḥ |
Ablative | upaśikṣitāt | upaśikṣitābhyām | upaśikṣitebhyaḥ |
Genitive | upaśikṣitasya | upaśikṣitayoḥ | upaśikṣitānām |
Locative | upaśikṣite | upaśikṣitayoḥ | upaśikṣiteṣu |