Declension table of upaśikṣita

Deva

MasculineSingularDualPlural
Nominativeupaśikṣitaḥ upaśikṣitau upaśikṣitāḥ
Vocativeupaśikṣita upaśikṣitau upaśikṣitāḥ
Accusativeupaśikṣitam upaśikṣitau upaśikṣitān
Instrumentalupaśikṣitena upaśikṣitābhyām upaśikṣitaiḥ
Dativeupaśikṣitāya upaśikṣitābhyām upaśikṣitebhyaḥ
Ablativeupaśikṣitāt upaśikṣitābhyām upaśikṣitebhyaḥ
Genitiveupaśikṣitasya upaśikṣitayoḥ upaśikṣitānām
Locativeupaśikṣite upaśikṣitayoḥ upaśikṣiteṣu

Compound upaśikṣita -

Adverb -upaśikṣitam -upaśikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria