Declension table of ?upaśikṣana

Deva

NeuterSingularDualPlural
Nominativeupaśikṣanam upaśikṣane upaśikṣanāni
Vocativeupaśikṣana upaśikṣane upaśikṣanāni
Accusativeupaśikṣanam upaśikṣane upaśikṣanāni
Instrumentalupaśikṣanena upaśikṣanābhyām upaśikṣanaiḥ
Dativeupaśikṣanāya upaśikṣanābhyām upaśikṣanebhyaḥ
Ablativeupaśikṣanāt upaśikṣanābhyām upaśikṣanebhyaḥ
Genitiveupaśikṣanasya upaśikṣanayoḥ upaśikṣanānām
Locativeupaśikṣane upaśikṣanayoḥ upaśikṣaneṣu

Compound upaśikṣana -

Adverb -upaśikṣanam -upaśikṣanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria