Declension table of ?upaśikṣā

Deva

FeminineSingularDualPlural
Nominativeupaśikṣā upaśikṣe upaśikṣāḥ
Vocativeupaśikṣe upaśikṣe upaśikṣāḥ
Accusativeupaśikṣām upaśikṣe upaśikṣāḥ
Instrumentalupaśikṣayā upaśikṣābhyām upaśikṣābhiḥ
Dativeupaśikṣāyai upaśikṣābhyām upaśikṣābhyaḥ
Ablativeupaśikṣāyāḥ upaśikṣābhyām upaśikṣābhyaḥ
Genitiveupaśikṣāyāḥ upaśikṣayoḥ upaśikṣāṇām
Locativeupaśikṣāyām upaśikṣayoḥ upaśikṣāsu

Adverb -upaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria