Declension table of upaśīrṣakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśīrṣakam | upaśīrṣake | upaśīrṣakāṇi |
Vocative | upaśīrṣaka | upaśīrṣake | upaśīrṣakāṇi |
Accusative | upaśīrṣakam | upaśīrṣake | upaśīrṣakāṇi |
Instrumental | upaśīrṣakeṇa | upaśīrṣakābhyām | upaśīrṣakaiḥ |
Dative | upaśīrṣakāya | upaśīrṣakābhyām | upaśīrṣakebhyaḥ |
Ablative | upaśīrṣakāt | upaśīrṣakābhyām | upaśīrṣakebhyaḥ |
Genitive | upaśīrṣakasya | upaśīrṣakayoḥ | upaśīrṣakāṇām |
Locative | upaśīrṣake | upaśīrṣakayoḥ | upaśīrṣakeṣu |