Declension table of upaśiṣya

Deva

MasculineSingularDualPlural
Nominativeupaśiṣyaḥ upaśiṣyau upaśiṣyāḥ
Vocativeupaśiṣya upaśiṣyau upaśiṣyāḥ
Accusativeupaśiṣyam upaśiṣyau upaśiṣyān
Instrumentalupaśiṣyeṇa upaśiṣyābhyām upaśiṣyaiḥ
Dativeupaśiṣyāya upaśiṣyābhyām upaśiṣyebhyaḥ
Ablativeupaśiṣyāt upaśiṣyābhyām upaśiṣyebhyaḥ
Genitiveupaśiṣyasya upaśiṣyayoḥ upaśiṣyāṇām
Locativeupaśiṣye upaśiṣyayoḥ upaśiṣyeṣu

Compound upaśiṣya -

Adverb -upaśiṣyam -upaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria