Declension table of upaśiṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśiṣyaḥ | upaśiṣyau | upaśiṣyāḥ |
Vocative | upaśiṣya | upaśiṣyau | upaśiṣyāḥ |
Accusative | upaśiṣyam | upaśiṣyau | upaśiṣyān |
Instrumental | upaśiṣyeṇa | upaśiṣyābhyām | upaśiṣyaiḥ |
Dative | upaśiṣyāya | upaśiṣyābhyām | upaśiṣyebhyaḥ |
Ablative | upaśiṣyāt | upaśiṣyābhyām | upaśiṣyebhyaḥ |
Genitive | upaśiṣyasya | upaśiṣyayoḥ | upaśiṣyāṇām |
Locative | upaśiṣye | upaśiṣyayoḥ | upaśiṣyeṣu |