Declension table of upaśamaśīla

Deva

MasculineSingularDualPlural
Nominativeupaśamaśīlaḥ upaśamaśīlau upaśamaśīlāḥ
Vocativeupaśamaśīla upaśamaśīlau upaśamaśīlāḥ
Accusativeupaśamaśīlam upaśamaśīlau upaśamaśīlān
Instrumentalupaśamaśīlena upaśamaśīlābhyām upaśamaśīlaiḥ
Dativeupaśamaśīlāya upaśamaśīlābhyām upaśamaśīlebhyaḥ
Ablativeupaśamaśīlāt upaśamaśīlābhyām upaśamaśīlebhyaḥ
Genitiveupaśamaśīlasya upaśamaśīlayoḥ upaśamaśīlānām
Locativeupaśamaśīle upaśamaśīlayoḥ upaśamaśīleṣu

Compound upaśamaśīla -

Adverb -upaśamaśīlam -upaśamaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria