Declension table of upaśamanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśamanam | upaśamane | upaśamanāni |
Vocative | upaśamana | upaśamane | upaśamanāni |
Accusative | upaśamanam | upaśamane | upaśamanāni |
Instrumental | upaśamanena | upaśamanābhyām | upaśamanaiḥ |
Dative | upaśamanāya | upaśamanābhyām | upaśamanebhyaḥ |
Ablative | upaśamanāt | upaśamanābhyām | upaśamanebhyaḥ |
Genitive | upaśamanasya | upaśamanayoḥ | upaśamanānām |
Locative | upaśamane | upaśamanayoḥ | upaśamaneṣu |