Declension table of ?upaśamana

Deva

MasculineSingularDualPlural
Nominativeupaśamanaḥ upaśamanau upaśamanāḥ
Vocativeupaśamana upaśamanau upaśamanāḥ
Accusativeupaśamanam upaśamanau upaśamanān
Instrumentalupaśamanena upaśamanābhyām upaśamanaiḥ upaśamanebhiḥ
Dativeupaśamanāya upaśamanābhyām upaśamanebhyaḥ
Ablativeupaśamanāt upaśamanābhyām upaśamanebhyaḥ
Genitiveupaśamanasya upaśamanayoḥ upaśamanānām
Locativeupaśamane upaśamanayoḥ upaśamaneṣu

Compound upaśamana -

Adverb -upaśamanam -upaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria