Declension table of upaśamanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśamanaḥ | upaśamanau | upaśamanāḥ |
Vocative | upaśamana | upaśamanau | upaśamanāḥ |
Accusative | upaśamanam | upaśamanau | upaśamanān |
Instrumental | upaśamanena | upaśamanābhyām | upaśamanaiḥ |
Dative | upaśamanāya | upaśamanābhyām | upaśamanebhyaḥ |
Ablative | upaśamanāt | upaśamanābhyām | upaśamanebhyaḥ |
Genitive | upaśamanasya | upaśamanayoḥ | upaśamanānām |
Locative | upaśamane | upaśamanayoḥ | upaśamaneṣu |