Declension table of ?upaśamakṣaya

Deva

MasculineSingularDualPlural
Nominativeupaśamakṣayaḥ upaśamakṣayau upaśamakṣayāḥ
Vocativeupaśamakṣaya upaśamakṣayau upaśamakṣayāḥ
Accusativeupaśamakṣayam upaśamakṣayau upaśamakṣayān
Instrumentalupaśamakṣayeṇa upaśamakṣayābhyām upaśamakṣayaiḥ upaśamakṣayebhiḥ
Dativeupaśamakṣayāya upaśamakṣayābhyām upaśamakṣayebhyaḥ
Ablativeupaśamakṣayāt upaśamakṣayābhyām upaśamakṣayebhyaḥ
Genitiveupaśamakṣayasya upaśamakṣayayoḥ upaśamakṣayāṇām
Locativeupaśamakṣaye upaśamakṣayayoḥ upaśamakṣayeṣu

Compound upaśamakṣaya -

Adverb -upaśamakṣayam -upaśamakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria