Declension table of upaśamakṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśamakṣayaḥ | upaśamakṣayau | upaśamakṣayāḥ |
Vocative | upaśamakṣaya | upaśamakṣayau | upaśamakṣayāḥ |
Accusative | upaśamakṣayam | upaśamakṣayau | upaśamakṣayān |
Instrumental | upaśamakṣayeṇa | upaśamakṣayābhyām | upaśamakṣayaiḥ |
Dative | upaśamakṣayāya | upaśamakṣayābhyām | upaśamakṣayebhyaḥ |
Ablative | upaśamakṣayāt | upaśamakṣayābhyām | upaśamakṣayebhyaḥ |
Genitive | upaśamakṣayasya | upaśamakṣayayoḥ | upaśamakṣayāṇām |
Locative | upaśamakṣaye | upaśamakṣayayoḥ | upaśamakṣayeṣu |