Declension table of upaśamāyana

Deva

MasculineSingularDualPlural
Nominativeupaśamāyanaḥ upaśamāyanau upaśamāyanāḥ
Vocativeupaśamāyana upaśamāyanau upaśamāyanāḥ
Accusativeupaśamāyanam upaśamāyanau upaśamāyanān
Instrumentalupaśamāyanena upaśamāyanābhyām upaśamāyanaiḥ
Dativeupaśamāyanāya upaśamāyanābhyām upaśamāyanebhyaḥ
Ablativeupaśamāyanāt upaśamāyanābhyām upaśamāyanebhyaḥ
Genitiveupaśamāyanasya upaśamāyanayoḥ upaśamāyanānām
Locativeupaśamāyane upaśamāyanayoḥ upaśamāyaneṣu

Compound upaśamāyana -

Adverb -upaśamāyanam -upaśamāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria