Declension table of upaśama

Deva

MasculineSingularDualPlural
Nominativeupaśamaḥ upaśamau upaśamāḥ
Vocativeupaśama upaśamau upaśamāḥ
Accusativeupaśamam upaśamau upaśamān
Instrumentalupaśamena upaśamābhyām upaśamaiḥ upaśamebhiḥ
Dativeupaśamāya upaśamābhyām upaśamebhyaḥ
Ablativeupaśamāt upaśamābhyām upaśamebhyaḥ
Genitiveupaśamasya upaśamayoḥ upaśamānām
Locativeupaśame upaśamayoḥ upaśameṣu

Compound upaśama -

Adverb -upaśamam -upaśamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria