Declension table of ?upaśāyitva

Deva

NeuterSingularDualPlural
Nominativeupaśāyitvam upaśāyitve upaśāyitvāni
Vocativeupaśāyitva upaśāyitve upaśāyitvāni
Accusativeupaśāyitvam upaśāyitve upaśāyitvāni
Instrumentalupaśāyitvena upaśāyitvābhyām upaśāyitvaiḥ
Dativeupaśāyitvāya upaśāyitvābhyām upaśāyitvebhyaḥ
Ablativeupaśāyitvāt upaśāyitvābhyām upaśāyitvebhyaḥ
Genitiveupaśāyitvasya upaśāyitvayoḥ upaśāyitvānām
Locativeupaśāyitve upaśāyitvayoḥ upaśāyitveṣu

Compound upaśāyitva -

Adverb -upaśāyitvam -upaśāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria