Declension table of upaśāyitvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśāyitvam | upaśāyitve | upaśāyitvāni |
Vocative | upaśāyitva | upaśāyitve | upaśāyitvāni |
Accusative | upaśāyitvam | upaśāyitve | upaśāyitvāni |
Instrumental | upaśāyitvena | upaśāyitvābhyām | upaśāyitvaiḥ |
Dative | upaśāyitvāya | upaśāyitvābhyām | upaśāyitvebhyaḥ |
Ablative | upaśāyitvāt | upaśāyitvābhyām | upaśāyitvebhyaḥ |
Genitive | upaśāyitvasya | upaśāyitvayoḥ | upaśāyitvānām |
Locative | upaśāyitve | upaśāyitvayoḥ | upaśāyitveṣu |