Declension table of upaśāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśāyakaḥ | upaśāyakau | upaśāyakāḥ |
Vocative | upaśāyaka | upaśāyakau | upaśāyakāḥ |
Accusative | upaśāyakam | upaśāyakau | upaśāyakān |
Instrumental | upaśāyakena | upaśāyakābhyām | upaśāyakaiḥ |
Dative | upaśāyakāya | upaśāyakābhyām | upaśāyakebhyaḥ |
Ablative | upaśāyakāt | upaśāyakābhyām | upaśāyakebhyaḥ |
Genitive | upaśāyakasya | upaśāyakayoḥ | upaśāyakānām |
Locative | upaśāyake | upaśāyakayoḥ | upaśāyakeṣu |