Declension table of ?upaśāyaka

Deva

MasculineSingularDualPlural
Nominativeupaśāyakaḥ upaśāyakau upaśāyakāḥ
Vocativeupaśāyaka upaśāyakau upaśāyakāḥ
Accusativeupaśāyakam upaśāyakau upaśāyakān
Instrumentalupaśāyakena upaśāyakābhyām upaśāyakaiḥ upaśāyakebhiḥ
Dativeupaśāyakāya upaśāyakābhyām upaśāyakebhyaḥ
Ablativeupaśāyakāt upaśāyakābhyām upaśāyakebhyaḥ
Genitiveupaśāyakasya upaśāyakayoḥ upaśāyakānām
Locativeupaśāyake upaśāyakayoḥ upaśāyakeṣu

Compound upaśāyaka -

Adverb -upaśāyakam -upaśāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria