Declension table of upaśāntinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśāntī | upaśāntinau | upaśāntinaḥ |
Vocative | upaśāntin | upaśāntinau | upaśāntinaḥ |
Accusative | upaśāntinam | upaśāntinau | upaśāntinaḥ |
Instrumental | upaśāntinā | upaśāntibhyām | upaśāntibhiḥ |
Dative | upaśāntine | upaśāntibhyām | upaśāntibhyaḥ |
Ablative | upaśāntinaḥ | upaśāntibhyām | upaśāntibhyaḥ |
Genitive | upaśāntinaḥ | upaśāntinoḥ | upaśāntinām |
Locative | upaśāntini | upaśāntinoḥ | upaśāntiṣu |